Skip to main content

CC Antya 6.107

Text

bhojane vasilā prabhu nija-gaṇa lañā
mahāprabhura āsana ḍāhine pātiyā

Synonyms

bhojane — to eat; vasilā — sat down; prabhu — Lord Nityānanda Prabhu; nija-gaṇa lañā — with His own personal associates; mahāprabhura — of Śrī Caitanya Mahāprabhu; āsana — sitting place; ḍāhine pātiyā — setting on the right side.

Translation

Lord Nityānanda Prabhu sat down for supper with His personal associates and made a sitting place on His right side for Śrī Caitanya Mahāprabhu.