Skip to main content

CC Antya 6.231

Text

prabhura āge svarūpa nivedilā āra dine
raghunātha nivedaya prabhura caraṇe

Synonyms

prabhura āge — in front of Śrī Caitanya Mahāprabhu; svarūpa — Svarūpa Dāmodara Gosvāmī; nivedilā — submitted; āra dine — on the next day; raghunātha nivedaya — Raghunātha dāsa inquires; prabhura caraṇe — at the lotus feet of Lord Śrī Caitanya Mahāprabhu.

Translation

The next day, Svarūpa Dāmodara Gosvāmī submitted to Lord Śrī Caitanya Mahāprabhu, “Raghunātha dāsa has this to say at Your lotus feet.