Skip to main content

CC Antya 7.56

Text

prabhura mukhe vaiṣṇavatā śuniyā sabāra
bhaṭṭera icchā haila tāṅ-sabāre dekhibāra

Synonyms

prabhura mukhe — from the mouth of Śrī Caitanya Mahāprabhu; vaiṣṇavatā — the standard of Vaiṣṇavism; śuniyā sabāra — hearing of all the devotees; bhaṭṭera — of Vallabha Bhaṭṭa; icchā — desire; haila — was; tāṅ-sabāre — all of them; dekhibāra — to see.

Translation

When Vallabha Bhaṭṭa heard from the mouth of Śrī Caitanya Mahāprabhu about the pure Vaiṣṇavism of all these devotees, he immediately desired to see them.