Skip to main content

CC Antya 7.69

Text

mahā-prasāda vallabha-bhaṭṭa bahu ānāila
prabhu-saha sannyāsi-gaṇa bhojane vasila

Synonyms

mahā-prasāda — food offered to Śrī Jagannātha; vallabha-bhaṭṭa — Vallabha Bhaṭṭa; bahu — a large quantity; ānāila — had brought; prabhu-saha — with Śrī Caitanya Mahāprabhu; sannyāsi-gaṇa — all the sannyāsīs; bhojane vasila — sat down to accept the prasādam.

Translation

Vallabha Bhaṭṭa had brought a large quantity of mahā-prasādam offered to Lord Jagannātha. Thus all the sannyāsīs sat down to eat with Śrī Caitanya Mahāprabhu.