Skip to main content

CC Madhya 1.129

Bengali

কাশীমিশ্রে কৃপা, প্রদ্যুম্ন মিশ্রাদি-মিলন ।
পরমানন্দপুরী-গোবিন্দ-কাশীশ্বরাগমন ॥ ১২৯ ॥

Text

kāśī-miśre kṛpā, pradyumna miśrādi-milana
paramānanda-purī-govinda-kāśīśvarāgamana

Synonyms

kāśī-miśre kṛpā — His mercy to Kāśī Miśra; pradyumna miśra-ādi-milana — meeting with Pradyumna Miśra and others; paramānanda-purī — Paramānanda Purī; govinda — Govinda; kāśīśvara — Kāśīśvara; āgamana — coming.

Translation

After Rāmānanda Rāya’s arrival, Śrī Caitanya Mahāprabhu bestowed His mercy upon Kāśī Miśra and met Pradyumna Miśra and other devotees. At that time three personalities — Paramānanda Purī, Govinda and Kāśīśvara — came to see Lord Caitanya at Jagannātha Purī.