Skip to main content

CC Madhya 1.254

Bengali

ক্ষেত্রবাসী রামানন্দ রায় প্রভৃতি ।
প্রভুসঙ্গে এই সব কৈল নিত্যস্থিতি ॥ ২৫৪ ॥

Text

kṣetra-vāsī rāmānanda rāya prabhṛti
prabhu-saṅge ei saba kaila nitya-sthiti

Synonyms

kṣetra-vāsī — residents of Jagannātha Purī; rāmānanda rāya — Rāmānanda Rāya; prabhṛti — and others; prabhu-saṅge — with the Lord; ei saba — all of them; kaila — did; nitya-sthiti — permanently living.

Translation

Śrīla Rāmānanda Rāya and other devotees who were residents of Jagannātha Purī also remained permanently with the Lord.