Skip to main content

CC Madhya 1.264

Bengali

প্রদ্যুম্ন মিশ্রেরে প্রভু রামানন্দ-স্থানে ।
কৃষ্ণকথা শুনাইল কহি’ তাঁর গুণে ॥ ২৬৪ ॥

Text

pradyumna miśrere prabhu rāmānanda-sthāne
kṛṣṇa-kathā śunāila kahi’ tāṅra guṇe

Synonyms

pradyumna miśrere — Pradyumna Miśra; prabhu — Lord Caitanya Mahāprabhu; rāmānanda-sthāne — at the place of Rāmānanda Rāya; kṛṣṇa-kathā — topics of Lord Śrī Kṛṣṇa; śunāila — caused to hear; kahi’ — explaining; tāṅra — of Rāmānanda Rāya; guṇe — the transcendental qualities.

Translation

After explaining the transcendental qualities of Rāmānanda Rāya, the Lord sent Pradyumna Miśra to his residence, and Pradyumna Miśra learned kṛṣṇa-kathā from him.