Skip to main content

CC Madhya 10.104

Bengali

প্রভুর সন্ন্যাস দেখি’ উন্মত্ত হঞা ।
সন্ন্যাস গ্রহণ কৈল বারাণসী গিয়া ॥ ১০৪ ॥

Text

prabhura sannyāsa dekhi’ unmatta hañā
sannyasa grahaṇa kaila vārāṇasī giyā

Synonyms

prabhura — of Lord Śrī Caitanya Mahāprabhu; sannyāsa dekhi’ — when he saw the sannyāsa order; unmatta hañā — he became just like a madman; sannyāsa grahaṇa kaila — he also accepted the renounced order of life; vārāṇasī — to Vārāṇasī; giyā — going.

Translation

After seeing that Śrī Caitanya Mahāprabhu accepted the renounced order, Puruṣottama Ācārya became like a madman and immediately went to Vārāṇasī to take sannyāsa.