Skip to main content

CC Madhya 10.184

Bengali

রামভদ্রাচার্য, আর ভগবান্ আচার্য ।
প্রভু-পদে রহিলা দুঁহে ছাড়ি’ সর্ব কার্য ॥ ১৮৪ ॥

Text

rāmabhadrācārya, āra bhagavān ācārya
prabhu-pade rahilā duṅhe chāḍi’ sarva kārya

Synonyms

rāmabhadra-ācārya — Rāmabhadra Ācārya; āra — and; bhagavānācārya — Bhagavān Ācārya; prabhu-pade — under the shelter of Śrī Caitanya Mahāprabhu; rahilā — remained; duṅhe — both of them; chāḍi’ — giving up; sarva kārya — all other responsibilities.

Translation

Later, Rāmabhadra Ācārya and Bhagavān Ācārya joined them and, giving up all other responsibilities, remained under Śrī Caitanya Mahāprabhu’s shelter.