Skip to main content

CC Madhya 10.3

Bengali

পূর্বে যবে মহাপ্রভু চলিলা দক্ষিণে ।
প্রতাপরুদ্র রাজা তবে বোলাইল সার্বভৌমে ॥ ৩ ॥

Text

pūrve yabe mahāprabhu calilā dakṣiṇe
pratāparudra rājā tabe bolāila sārvabhaume

Synonyms

pūrve — formerly; yabe — when; mahāprabhu — Śrī Caitanya Mahāprabhu; calilā — departed; dakṣiṇe — for His South Indian tour; pratāparudra — Pratāparudra; rājā — the King; tabe — at that time; bolāila — called for; sārvabhaume — Sārvabhauma Bhaṭṭācārya.

Translation

When Śrī Caitanya Mahāprabhu departed for South India, King Pratāparudra called Sārvabhauma Bhaṭṭācārya to his palace.