Skip to main content

CC Madhya 10.69

Bengali

অদ্বৈত-শ্রীবাসাদি যত ভক্তগণ ।
সবেই আসিবে শুনি’ প্রভুর আগমন ॥ ৬৯ ॥

Text

advaita-śrīvāsādi yata bhakta-gaṇa
sabei āsibe śuni’ prabhura āgamana

Synonyms

advaita — Advaita Prabhu; śrīvāsa-ādi — and all the devotees like Śrīvāsa; yata — all; bhakta-gaṇa — devotees; sabei — all; āsibe — will come; śuni’ — hearing; prabhura — of Śrī Caitanya Mahāprabhu; āgamana — arrival.

Translation

“After hearing news of Śrī Caitanya Mahāprabhu’s arrival, devotees like Advaita and Śrīvāsa will certainly come to see Him.