Skip to main content

CC Madhya 11.17

Bengali

রায়-সঙ্গে প্রভুর দেখি’ স্নেহ-ব্যবহার ।
সর্ব ভক্তগণের মনে হৈল চমৎকার ॥ ১৭ ॥

Text

rāya-saṅge prabhura dekhi’ sneha-vyavahāra
sarva bhakta-gaṇera mane haila camatkāra

Synonyms

rāya-saṅge — with Rāmānanda Rāya; prabhura — of Śrī Caitanya Mahāprabhu; dekhi’ — seeing; sneha-vyavahāra — very intimate behavior; sarva — all; bhakta-gaṇera — of all the devotees; mane — in the mind; haila — there was; camatkāra — astonishment.

Translation

Seeing Lord Śrī Caitanya Mahāprabhu’s intimate dealings with Śrī Rāmānanda Rāya, all the devotees there were astonished.