Skip to main content

CC Madhya 11.81

Bengali

প্রভুর সেবা করিতে পুরী আজ্ঞা দিল ।
অতএব প্রভু ইঁহাকে নিকটে রাখিল ॥ ৮১ ॥

Text

prabhura sevā karite purī ājñā dila
ataeva prabhu iṅhāke nikaṭe rākhila

Synonyms

prabhura — of Śrī Caitanya Mahāprabhu; sevā — the service; karite — to perform; purī — Īśvara Purī; ājñā dila — ordered; ataeva — therefore; prabhu — Śrī Caitanya Mahāprabhu; iṅhāke — him; nikaṭe — by His side; rākhila — kept.

Translation

“Īśvara Purī ordered Govinda to serve Śrī Caitanya Mahāprabhu. Thus the Lord keeps him by His side.”