Skip to main content

CC Madhya 13.6

Bengali

আপনি প্রতাপরুদ্র লঞা পাত্রগণ ।
মহাপ্রভুর গণে করায় বিজয়-দর্শন ॥ ৬ ॥

Text

āpani pratāparudra lañā pātra-gaṇa
mahāprabhura gaṇe karāya vijaya-darśana

Synonyms

āpani — personally; pratāparudra — King Pratāparudra; lañā — taking with him; pātra-gaṇa — his associates; mahāprabhura — of Śrī Caitanya Mahāprabhu; gaṇe — associates; karāya — causes; vijaya-darśana — seeing the Pāṇḍu-vijaya ceremony.

Translation

King Pratāparudra in person, as well as his entourage, allowed the Pāṇḍu-vijaya ceremony to be seen by all the associates of Śrī Caitanya Mahāprabhu.