Skip to main content

CC Madhya 14.185

Bengali

রাধা বসি’ আছে, কিবা বৃন্দাবনে যায় ।
তাহাঁ যদি আচম্বিতে কৃষ্ণ-দরশন পায় ॥ ১৮৫ ॥

Text

rādhā vasi’ āche, kibā vṛndāvane yāya
tāhāṅ yadi ācambite kṛṣṇa-daraśana pāya

Synonyms

rādhā vasi’ āche — Śrīmatī Rādhārāṇī is sitting; kibā — or; vṛndāvane yāya — is going to Vṛndāvana; tāhāṅ — there; yadi — if; ācambite — all of a sudden; kṛṣṇa-daraśana pāya — gets the opportunity to see Kṛṣṇa.

Translation

“Sometimes when Śrīmatī Rādhārāṇī is sitting or when She is going to Vṛndāvana, She sees Kṛṣṇa.