Skip to main content

CC Madhya 16.223

Bengali

সন্ন্যাস করি’ প্রভু যবে শান্তিপুর আইলা ।
তবে আসি’ রঘুনাথ প্রভুরে মিলিলা ॥ ২২৩ ॥

Text

sannyāsa kari’ prabhu yabe śāntipura āilā
tabe āsi’ raghunātha prabhure mililā

Synonyms

sannyāsa kari’ — after accepting the sannyāsa order; prabhu — the Lord; yabe — when; śāntipura āilā — went to Śāntipura; tabe — at that time; āsi’ — coming; raghunātha — Raghunātha dāsa; prabhure — Śrī Caitanya Mahāprabhu; mililā — met.

Translation

When Śrī Caitanya Mahāprabhu returned to Śāntipura after accepting the renounced order, Raghunātha dāsa met Him.