Skip to main content

CC Madhya 16.254

Bengali

কাশীমিশ্র, রামানন্দ, প্রদ্যুম্ন, সার্বভৌম ।
বাণীনাথ, শিখি-আদি যত ভক্তগণ ॥ ২৫৪ ॥

Text

kāśī-miśra, rāmānanda, pradyumna, sārvabhauma
vāṇīnātha, śikhi-ādi yata bhakta-gaṇa

Synonyms

kāśī-miśra — Kāśī Miśra; rāmānanda — Rāmānanda; pradyumna — Pradyumna; sārvabhauma — Sārvabhauma; vāṇīnātha — Vāṇīnātha; śikhi-ādi — Śikhi Māhiti and others; yata bhakta-gaṇa — all the devotees.

Translation

Kāśī Miśra, Rāmānanda Rāya, Pradyumna, Sārvabhauma Bhaṭṭācārya, Vāṇīnātha Rāya, Śikhi Māhiti and all the other devotees met Śrī Caitanya Mahāprabhu.