Skip to main content

CC Madhya 16.280

Bengali

“তুমি যাহাঁ-যাহাঁ রহ, তাহাঁ ‘বৃন্দাবন’ ।
তাহাঁ যমুনা, গঙ্গা, সর্বতীর্থগণ ॥ ২৮০ ॥

Text

tumi yāhāṅ-yāhāṅ raha, tāhāṅ ‘vṛndāvana’
tāhāṅ yamunā, gaṅgā, sarva-tīrtha-gaṇa

Synonyms

tumi — You; yāhāṅ-yāhāṅ — wherever; raha — stay; tāhāṅ vṛndāvana — that place is Vṛndāvana; tāhāṅ — there; yamunā — the river Yamunā; gaṅgā — the river Gaṅgā; sarva-tīrtha-gaṇa — all other holy places of pilgrimage.

Translation

Gadādhara Paṇḍita said, “Wherever You stay is Vṛndāvana, as well as the river Yamunā, the river Ganges and all other places of pilgrimage.