Skip to main content

CC Madhya 16.47

Bengali

এইমত ভক্তগণ রহিলা চারি মাস ।
প্ৰভুর সহিত করে কীর্তন-বিলাস ॥ ৪৭ ॥

Text

ei-mata bhakta-gaṇa rahilā cāri māsa
prabhura sahita kare kīrtana-vilāsa

Synonyms

ei-mata — in this way; bhakta-gaṇa — the devotees; rahilā — remained; cāri māsa — for four months; prabhura sahita — with Śrī Caitanya Mahāprabhu; kare — performed; kīrtana-vilāsa — the pastimes of saṅkīrtana.

Translation

For four continuous months all the devotees remained there and enjoyed chanting the Hare Kṛṣṇa mahā-mantra with Śrī Caitanya Mahāprabhu.