Skip to main content

CC Madhya 16.73

Bengali

বর্ষান্তরে পুনঃ তাঁরা ঐছে প্রশ্ন কৈল ।
বৈষ্ণবের তারতম্য প্রভু শিখাইল ॥ ৭৩ ॥

Text

varṣāntare punaḥ tāṅrā aiche praśna kaila
vaiṣṇavera tāratamya prabhu śikhāila

Synonyms

varṣa-antare — after one year; punaḥ — again; tāṅrā — they (the inhabitants of Kulīna-grāma); aiche — such; praśna — a question; kaila — made; vaiṣṇavera — of Vaiṣṇavas; tāratamya — upper and lower gradations; prabhu — Śrī Caitanya Mahāprabhu; śikhāila — taught.

Translation

The following year, the inhabitants of Kulīna-grāma again asked the Lord the same question. Hearing this question, Śrī Caitanya Mahāprabhu again taught them about the different types of Vaiṣṇavas.