Skip to main content

CC Madhya 16.75

Bengali

ক্রম করি’ কহে প্রভু ‘বৈষ্ণব’-লক্ষণ ।
‘বৈষ্ণব’, ‘বৈষ্ণবতর’, আর ‘বৈষ্ণবতম’ ॥ ৭৫ ॥

Text

krama kari’ kahe prabhu ‘vaiṣṇava’-lakṣaṇa
‘vaiṣṇava’, ‘vaiṣṇavatara’, āra ‘vaiṣṇavatama’

Synonyms

krama kari’ — dividing according to grades; kahe prabhu — Śrī Caitanya Mahāprabhu spoke; vaiṣṇava-lakṣaṇa — the symptoms of Vaiṣṇavas; vaiṣṇava — the ordinary Vaiṣṇava (the positive platform); vaiṣṇava-tara — the better Vaiṣṇava (the comparative platform); āra — and; vaiṣṇava-tama — the best Vaiṣṇava (the superlative platform).

Translation

In this way, Śrī Caitanya Mahāprabhu taught the distinctions between different types of Vaiṣṇavas — the Vaiṣṇava, Vaiṣṇavatara and Vaiṣṇavatama. He thus successively explained all the symptoms of a Vaiṣṇava to the inhabitants of Kulīna-grāma.