Skip to main content

CC Madhya 18.189

Bengali

প্রভু কহে, — তোমার শাস্ত্র স্থাপে ‘নির্বিশেষে’ ।
তাহা খণ্ডি’ ‘সবিশেষ’ স্থাপিয়াছে শেষে ॥ ১৮৯ ॥

Text

prabhu kahe, — tomāra śāstra sthāpe ‘nirviśeṣe’
tāhā khaṇḍi’ ‘saviśeṣa’ sthāpiyāche śeṣe

Synonyms

prabhu kahe — Śrī Caitanya Mahāprabhu continued to speak; tomāra śāstra — your scripture (the Koran); sthāpe — establishes; nirviśeṣe — impersonalism; tāhā khaṇḍi’ — refuting that; sa-viśeṣa — personal God; sthāpiyāche — established; śeṣe — at the end.

Translation

Śrī Caitanya Mahāprabhu said, “The Koran certainly establishes impersonalism, but at the end it refutes that impersonalism and establishes the personal God.