Skip to main content

CC Madhya 18.32

Bengali

প্রাতঃকালে প্রভু ‘মানসগঙ্গা’য় করি’ স্নান ।
গোবর্ধন-পরিক্রমায় করিলা প্ৰয়াণ ॥ ৩২ ॥

Text

prātaḥ-kāle prabhu ‘mānasa-gaṅgā’ya kari’ snāna
govardhana-parikramāya karilā prayāṇa

Synonyms

prātaḥ-kāle — in the morning; prabhu — Śrī Caitanya Mahāprabhu; mānasa-gaṅgāya — in the lake named Mānasa-gaṅgā; kari’ — performing; snāna — bathing; govardhana — Govardhana Hill; parikramāya — in circumambulating; karilā — did; prayāṇa — starting.

Translation

In the morning, Śrī Caitanya Mahāprabhu took His bath in a lake called Mānasa-gaṅgā. He then circumambulated Govardhana Hill.