Skip to main content

CC Madhya 19.45

Bengali

বিপ্র-গৃহে আসি’ প্রভু নিভৃতে বসিলা ।
শ্রীরূপ-বল্লভ দুঁহে আসিয়া মিলিলা ॥ ৪৫ ॥

Text

vipra-gṛhe āsi’ prabhu nibhṛte vasilā
śrī-rūpa-vallabha duṅhe āsiyā mililā

Synonyms

vipra-gṛhe — to the house of that brāhmaṇa; āsi’ — coming; prabhu — Śrī Caitanya Mahāprabhu; nibhṛte — in a solitary place; vasilā — sat down; śrī-rūpa-vallabha — the two brothers Rūpa Gosvāmī and Śrī Vallabha; duṅhe — both of them; āsiyā — coming; mililā — met Him.

Translation

While Śrī Caitanya Mahāprabhu was sitting in a solitary place in the home of that Deccan brāhmaṇa, Rūpa Gosvāmī and Śrī Vallabha [Anupama Mallika] came to meet Him.