Skip to main content

CC Madhya 19.88

Bengali

ভিক্ষা করাইল প্রভুরে সস্নেহ যতনে ।
রূপগোসাঞি দুইভাইয়ে করাইল ভোজনে ॥ ৮৮ ॥

Text

bhikṣā karāila prabhure sasneha yatane
rūpa-gosāñi dui-bhāiye karāila bhojane

Synonyms

bhikṣā karāila — made to take His lunch; prabhure — Śrī Caitanya Mahāprabhu; sasneha — with affection; yatane — with great care; rūpa-gosāñi — Śrīla Rūpa Gosvāmī; dui-bhāiye — the two brothers; karāila bhojane — made eat.

Translation

Thus Śrī Caitanya Mahāprabhu was offered lunch with great care and affection. The brothers Rūpa Gosvāmī and Śrī Vallabha were also offered food.