Skip to main content

CC Madhya 19.97

Bengali

‘আগে কহ’ — প্রভু-বাক্যে উপাধ্যায় কহিল ।
রঘুপতি উপাধ্যায় নমস্কার কৈল ॥ ৯৭ ॥

Text

‘āge kaha’ — prabhu-vākye upādhyāya kahila
raghupati upādhyāya namaskāra kaila

Synonyms

āge kaha — please speak further; prabhu-vākye — on the request of Śrī Caitanya Mahāprabhu; upādhyāya — Raghupati Upādhyāya; kahila — said; raghupati upādhyāya — Raghupati Upādhyāya; namaskāra kaila — offered Śrī Caitanya Mahāprabhu obeisances.

Translation

When Raghupati Upādhyāya was requested by the Lord to recite more, he immediately offered his respects to the Lord and granted His request.