Skip to main content

CC Madhya 22.2

Bengali

জয় জয় শ্রীকৃষ্ণচৈতন্য নিত্যানন্দ ।
জয়াদ্বৈতচন্দ্র জয় গৌরভক্তবৃন্দ ॥ ২ ॥

Text

jaya jaya śrī-kṛṣṇa-caitanya nityānanda
jayādvaita-candra jaya gaura-bhakta-vṛnda

Synonyms

jaya jaya — all glories; śrī-kṛṣṇa-caitanya nityānanda — to Śrī Kṛṣṇa Caitanya Mahāprabhu and Nityānanda Prabhu; jaya — all glories; advaita-candra — to Advaita Prabhu; jaya — all glories; gaura-bhakta-vṛnda — to the devotees of Śrī Caitanya Mahāprabhu.

Translation

All glories to Śrī Caitanya Mahāprabhu! All glories to Nityānanda Prabhu! All glories to Advaitacandra! And all glories to all the devotees of Śrī Caitanya Mahāprabhu!