Skip to main content

CC Madhya 25.146

Bengali

সর্ববেদান্তসারং হি শ্রীমদ্ভাগবতমিষ্যতে ।
তদ্‌রসামৃততৃপ্তস্য নান্যত্র স্যাদ্‌রতিঃ ক্বচিৎ ॥ ১৪৬ ॥

Text

sarva-vedānta-sāraṁ hi
śrīmad-bhāgavatam iṣyate
tad-rasāmṛta-tṛptasya
nānyatra syād ratiḥ kvacit

Synonyms

sarva-vedānta-sāram — the best part of all the Vedānta; hi — certainly; śrīmad-bhāgavatam — the great literature about Bhagavān; iṣyate — is accepted; tat-rasa-amṛta — by the transcendental mellow derived from that great literature; tṛptasya — of one who is satisfied; na — never; anyatra — anywhere else; syāt — is; ratiḥ — attraction; kvacit — at any time.

Translation

“ ‘Śrīmad-Bhāgavatam is accepted as the essence of all Vedic literature and Vedānta philosophy. Whoever tastes the transcendental mellow of Śrīmad-Bhāgavatam is never attracted to any other literature.’

Purport

This is a quotation from Śrīmad-Bhāgavatam (12.13.15).