Skip to main content

CC Madhya 25.16

Bengali

তাহাঁ যৈছে কৈলা প্রভু সন্ন্যাসীর নিস্তার ।
পঞ্চতত্ত্বাখ্যানে তাহা করিয়াছি বিস্তার ॥ ১৬ ॥

Text

tāhāṅ yaiche kailā prabhu sannyāsīra nistāra
pañca-tattvākhyāne tāhā kariyāchi vistāra

Synonyms

tāhāṅ — there; yaiche — how; kailā — performed; prabhu — Śrī Caitanya Mahāprabhu; sannyāsīra — of the Māyāvādī sannyāsīs; nistāra — deliverance; pañca-tattva-ākhyāne — in describing the glories of the Pañca-tattva (Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara and Śrīvāsa); tāhā — that subject matter; kariyāchi vistāra — have described elaborately.

Translation

I have already described Śrī Caitanya Mahāprabhu’s deliverance of the Māyāvādī sannyāsīs in the seventh chapter of the Ādi-līlā, when I described the glories of the Pañca-tattva — Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa.