Skip to main content

CC Madhya 25.179

Bengali

তপন মিশ্র, রঘুনাথ, মহারাষ্ট্রীয় ব্রাহ্মণ ।
চন্দ্রশেখর, কীর্তনীয়া-পরমানন্দ, — পঞ্চ জন ॥ ১৭৯ ॥

Text

tapana miśra, raghunātha, mahārāṣṭrīya brāhmaṇa
candraśekhara, kīrtanīyā-paramānanda, — pañca jana

Synonyms

tapana miśra — Tapana Miśra; raghunātha — Raghunātha; mahārāṣṭrīya brāhmaṇa — the Maharashtriyan brāhmaṇa; candraśekhara — Candraśekhara; kīrtanīyā-paramānanda — Paramānanda, who used to perform kīrtana; pañca jana — these five persons.

Translation

These five devotees were Tapana Miśra, Raghunātha, the Maharashtriyan brāhmaṇa, Candraśekhara and Paramānanda Kīrtanīyā.