Skip to main content

CC Madhya 25.266

Bengali

শ্রীভাগবত-তত্ত্বরস করিলা প্রচারে ।
কৃষ্ণতুল্য ভাগবত, জানাইলা সংসারে ॥ ২৬৬ ॥

Text

śrī-bhāgavata-tattva-rasa karilā pracāre
kṛṣṇa-tulya bhāgavata, jānāilā saṁsāre

Synonyms

śrī-bhāgavata-tattva-rasa — the truth and transcendental taste of Śrīmad-Bhāgavatam; karilā pracāre — Caitanya Mahāprabhu preached elaborately; kṛṣṇa-tulya — identical with Kṛṣṇa; bhāgavata — Śrīmad-Bhāgavatam; jānāilā saṁsāre — has preached within this world.

Translation

Śrī Caitanya Mahāprabhu has personally preached the transcendental truths and mellows of Śrīmad-Bhāgavatam. Śrīmad-Bhāgavatam and the Supreme Personality of Godhead are identical, for Śrīmad-Bhāgavatam is the sound incarnation of Śrī Kṛṣṇa.