Skip to main content

CC Madhya 3.131

Bengali

নিত্যানন্দ সঙ্গে বুলে প্ৰভুকে ধরিঞা ।
আচার্য, হরিদাস বুলে পাছে ত’ নাচিঞা ॥ ১৩১ ॥

Text

nityānanda saṅge bule prabhuke dhariñā
ācārya, haridāsa bule pāche ta’ nāciñā

Synonyms

nityānanda — Nityānanda Prabhu; saṅge — with; bule — walks; prabhuke — the Lord; dhariñā — catching; ācārya — Advaita Ācārya; haridāsa — Ṭhākura Haridāsa; bule — walk; pāche — behind; ta — certainly; nāciñā — dancing.

Translation

Lord Nityānanda began to walk with Caitanya Mahāprabhu to see that He would not fall, and Advaita Ācārya and Haridāsa Ṭhākura followed Them, dancing.