Skip to main content

CC Madhya 3.199

Bengali

আচার্যের বাক্য প্রভু না করে লঙ্ঘন ।
রহিলা অদ্বৈত-গৃহে, না কৈল গমন ॥ ১৯৯ ॥

Text

ācāryera vākya prabhu nā kare laṅghana
rahilā advaita-gṛhe, nā kaila gamana

Synonyms

ācāryera vākya — the words of Śrī Advaita Ācārya; prabhu — the Lord; kare laṅghana — does not deny; rahilā — remained; advaita-gṛhe — at the house of Advaita Ācārya; kaila gamana — did not go immediately.

Translation

Caitanya Mahāprabhu never violated the request of Advaita Ācārya; therefore He remained at His home and did not leave immediately for Jagannātha Purī.