Skip to main content

CC Madhya 8.256

Bengali

‘উপাস্যের মধ্যে কোন্ উপাস্য প্রধান?’
‘শ্রেষ্ঠ উপাস্য — যুগল ‘রাধাকৃষ্ণ’ নাম ॥’ ২৫৬ ॥

Text

‘upāsyera madhye kon upāsya pradhāna?’
‘śreṣṭha upāsya — yugala ‘rādhā-kṛṣṇa’ nāma’

Synonyms

upāsyera — objects of worship; madhye — among; kon — which; upāsya — worshipable object; pradhāna — the chief; śreṣṭha — the chief; upāsya — worshipable object; yugala — the couple; rādhā-kṛṣṇa nāma — the holy name of Rādhā-Kṛṣṇa, or Hare Kṛṣṇa.

Translation

Śrī Caitanya Mahāprabhu asked, “Among all worshipable objects, which is the chief?”

Purport

Rāmānanda Rāya replied, “The chief worshipable object is the holy name of Rādhā and Kṛṣṇa, the Hare Kṛṣṇa mantra.”

etāvān eva loke ’sminpuṁsāṁ dharmaḥ paraḥ smṛtaḥ
bhakti-yogo bhagavati
tan-nāma-grahaṇādibhiḥ

“In this material world the living entity’s only business is to accept the path of bhakti-yoga and chant the holy name of the Lord.”