Skip to main content

CC Madhya 9.336

Bengali

যেই পথে পূর্বে প্রভু কৈলা আগমন ।
সেই পথে চলিলা দেখি, সর্ব বৈষ্ণবগণ ॥ ৩৩৬ ॥

Text

yei pathe pūrve prabhu kailā āgamana
sei pathe calilā dekhi, sarva vaiṣṇava-gaṇa

Synonyms

yei pathe — the path by which; pūrve — formerly; prabhu — Lord Śrī Caitanya Mahāprabhu; kailā āgamana — came; sei pathe — by that way; calilā — departed; dekhi — seeing; sarva — all; vaiṣṇava-gaṇa — Vaiṣṇavas.

Translation

Śrī Caitanya Mahāprabhu returned by the same road He had formerly taken to Vidyānagara, and all the Vaiṣṇavas along the way saw Him again.