Skip to main content

ŚB 10.14.57

Devanagari

सर्वेषामपि वस्तूनां भावार्थो भवति स्थित: ।
तस्यापि भगवान् कृष्ण: किमतद् वस्तु रूप्यताम् ॥ ५७ ॥

Text

sarveṣām api vastūnāṁ
bhāvārtho bhavati sthitaḥ
tasyāpi bhagavān kṛṣṇaḥ
kim atad vastu rūpyatām

Synonyms

sarveṣām — of all; api — indeed; vastūnām — entities; bhāva-arthaḥ — the original, unmanifested causal phase of material nature; bhavati — is; sthitaḥ — established; tasya — of that unmanifest nature; api — even; bhagavān — the Supreme Personality of Godhead; kṛṣṇaḥ — Lord Kṛṣṇa; kim — what; atat — separate from Him; vastu — thing; rūpyatām — may be ascertained.

Translation

The original, unmanifested form of material nature is the source of all material things, and the source of even that subtle material nature is the Supreme Personality of Godhead, Kṛṣṇa. What, then, could one ascertain to be separate from Him?