Skip to main content

ŚB 10.42.37

Devanagari

चाणूरो मुष्टिक: कूट: शलस्तोशल एव च । त आसेदुरुपस्थानं वल्गुवाद्यप्रहर्षिता: ॥ ३७ ॥

Text

cāṇūro muṣṭikaḥ kūtaḥ
śalas tośala eva ca
ta āsedur upasthānaṁ
valgu-vādya-praharṣitāḥ

Synonyms

cāṇūraḥ muṣṭikaḥ kūṭaḥ — the wrestlers Cāṇūra, Muṣṭika and Kūṭa; śalaḥ tośalaḥ — Śala and Tośala; eva ca — also; te — they; āseduḥ — sat down; upasthānam — on the mat of the wrestling ring; valgu — pleasing; vādya — by the music; praharṣitāḥ — enthused.

Translation

Enthused by the pleasing music, Canura, Muṣṭika, Kūṭa, Śala and Tośala sat down on the wrestling mat.