Skip to main content

ŚB 10.47.53

Devanagari

श्रीशुक उवाच
ततस्ता: कृष्णसन्देशैर्व्यपेतविरहज्वरा: ।
उद्धवं पूजयां चक्रुर्ज्ञात्वात्मानमधोक्षजम् ॥ ५३ ॥

Text

śrī-śuka uvāca
tatas tāḥ kṛṣṇa-sandeśair
vyapeta-viraha-jvarāḥ
uddhavaṁ pūjayāṁ cakrur
jñātvātmānam adhokṣajam

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; tataḥ — then; tāḥ — they; kṛṣṇa-sandeśaiḥ — by the messages from Kṛṣṇa; vyapeta — removed; viraha — of their separation; jvarāḥ — the fever; uddhavam — Uddhava; pūjayām cakruḥ — worshiped; jñātvā — recognizing him; ātmānam — Himself; adhokṣajam — as the Supreme Lord.

Translation

Śukadeva Gosvāmī continued: Lord Kṛṣṇa’s messages having relieved their fever of separation, the gopīs then worshiped Uddhava, recognizing him as nondifferent from their Lord, Kṛṣṇa.

Purport

Śrīla Śrīdhara Svāmī states that the words jñatvātmānam adhokṣajam also indicate that the gopīs recognize Lord Kṛṣṇa to be the very soul of their lives and thus spiritually one with them.