Skip to main content

ŚB 10.51.14

Devanagari

श्रीशुक उवाच
स इक्ष्वाकुकुले जातो मान्धातृतनयो महान् ।
मुचुकुन्द इति ख्यातो ब्रह्मण्य: सत्यसङ्गर: ॥ १४ ॥

Text

śrī-śuka uvāca
sa ikṣvāku-kule jāto
māndhātṛ-tanayo mahān
mucukunda iti khyāto
brahmaṇyaḥ satya-saṅgaraḥ

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; saḥ — he; ikṣvāku-kule — in the dynasty of Ikṣvāku (grandson of Vivasvān, the sun-god); jātaḥ — born; māndhātṛ-tanayaḥ — the son of King Māndhātā; mahān — the great personality; mucukundaḥ iti khyātaḥ — known as Mucukunda; brahmaṇyaḥ — devoted to the brāhmaṇas; satya — true to his vow; saṅgaraḥ — in battle.

Translation

Śukadeva Gosvāmī said: Mucukunda was the name of this great personality, who was born in the Ikṣvāku dynasty as the son of Māndhātā. He was devoted to brahminical culture and always true to his vow in battle.