Skip to main content

ŚB 10.56.1

Devanagari

श्रीशुक उवाच
सत्राजित: स्वतनयां कृष्णाय कृतकिल्बिष: ।
स्यमन्तकेन मणिना स्वयमुद्यम्य दत्तवान् ॥ १ ॥

Text

śrī-śuka uvāca
satrājitaḥ sva-tanayāṁ
kṛṣṇāya kṛta-kilbiṣaḥ
syamantakena maṇinā
svayam udyamya dattavān

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; satrājitaḥ — King Satrājit; sva — his own; tanayām — daughter; kṛṣṇāya — to Lord Kṛṣṇa; kṛta — having committed; kilbiṣaḥ — offense; syamantakena — known as Syamantaka; maṇinā — together with the jewel; svayam — personally; udyamya — striving; dattavān — he gave.

Translation

Śukadeva Gosvāmī said: Having offended Lord Kṛṣṇa, Satrājit tried as best he could to atone by presenting Him with his daughter and the Syamantaka jewel.