Skip to main content

ŚB 10.56.2

Devanagari

श्रीराजोवाच
सत्राजित: किमकरोद् ब्रह्मन् कृष्णस्य किल्बिष: ।
स्यमन्तक: कुतस्तस्य कस्माद् दत्ता सुता हरे: ॥ २ ॥

Text

śrī-rājovāca
satrājitaḥ kim akarod
brahman kṛṣṇasya kilbiṣaḥ
syamantakaḥ kutas tasya
kasmād dattā sutā hareḥ

Synonyms

śrī-rājā — the King (Parīkṣit Mahārāja); uvāca — said; satrājitaḥ — Satrājit; kim — what; akarot — committed; brahman — O brāhmaṇa; kṛṣṇasya — against Lord Kṛṣṇa; kilbiṣaḥ — offense; syamantakaḥ — the Syamantaka jewel; kutaḥ — from where; tasya — his; kasmāt — why; dattā — given; sutā — his daughter; hareḥ — to Lord Hari.

Translation

Mahārāja Parīkṣit inquired: O brāhmaṇa, what did King Satrājit do to offend Lord Kṛṣṇa? Where did he get the Syamantaka jewel, and why did he give his daughter to the Supreme Lord?