Skip to main content

ŚB 10.61.14

Devanagari

श्रुत: कविर्वृषो वीर: सुबाहुर्भद्र एकल: ।
शान्तिर्दर्श: पूर्णमास: कालिन्द्या: सोमकोऽवर: ॥ १४ ॥

Text

śrutaḥ kavir vṛṣo vīraḥ
subāhur bhadra ekalaḥ
śāntir darśaḥ pūrṇamāsaḥ
kālindyāḥ somako ’varaḥ

Synonyms

śrutaḥ kaviḥ vṛṣaḥ vīraḥ — Śruta, Kavi, Vṛṣa and Vīra; subāhuḥ — Subāhu; bhadraḥ — Bhadra; ekalaḥ — one of them; śāntiḥ darśaḥ pūrṇamāsaḥ — Śānti, Darśa and Pūrṇamāsa; kālindyāḥ — of Kālindī; somakaḥ — Somaka; avaraḥ — the youngest.

Translation

Śruta, Kavi, Vṛṣa, Vīra, Subāhu, Bhadra, Śānti, Darśa and Pūrṇamāsa were sons of Kālindī. Her youngest son was Somaka.