Skip to main content

ŚB 10.61.15

Devanagari

प्रघोषो गात्रवान्सिंहो बल: प्रबल ऊर्धग: ।
माद्रय‍ा: पुत्रा महाशक्ति: सह ओजोऽपराजित: ॥ १५ ॥

Text

praghoṣo gātravān siṁho
balaḥ prabala ūrdhagaḥ
mādryāḥ putrā mahāśaktiḥ
saha ojo ’parājitaḥ

Synonyms

praghoṣaḥ gātravān siṁhaḥ — Praghoṣa, Gātravān and Siṁha; balaḥ prabalaḥ ūrdhagaḥ — Bala, Prabala and Ūrdhaga; mādryāḥ — of Mādrā; putrāḥ — sons; mahāśaktiḥ sahaḥ ojaḥ aparājitaḥ — Mahāśakti, Saha, Oja and Aparājita.

Translation

Mādrā’s sons were Praghoṣa, Gātravān, Siṁha, Bala, Prabala, Ūrdhaga, Mahāśakti, Saha, Oja and Aparājita.

Purport

Mādrā is also known as Lakṣmaṇā.