Skip to main content

ŚB 10.61.8-9

Devanagari

चारुदेष्ण: सुदेष्णश्च चारुदेहश्च वीर्यवान् ।
सुचारुश्चारुगुप्तश्च भद्रचारुस्तथापर: ॥ ८ ॥
चारुचन्द्रो विचारुश्च चारुश्च दशमो हरे: ।
प्रद्युम्नप्रमुखा जाता रुक्‍मिण्यां नावमा: पितु: ॥ ९ ॥

Text

cārudeṣṇaḥ sudeṣṇaś ca
cārudehaś ca vīryavān
sucāruś cāruguptaś ca
bhadracārus tathāparaḥ
cārucandro vicāruś ca
cāruś ca daśamo hareḥ
pradyumna-pramukhā jātā
rukmiṇyāṁ nāvamāḥ pituḥ

Synonyms

cārudeṣṇaḥ sudeṣṇaḥ ca — Cārudeṣṇa and Sudeṣṇa; cārudehaḥ — Cārudeha; ca — and; vīrya-vān — powerful; sucāruḥ cāruguptaḥ ca — Sucāru and Cārugupta; bhadracāruḥ — Bhadracāru; tathā — also; aparaḥ — another; cārucandraḥ vicāraḥ ca — Cārucandra and Vicāru; cāraḥ — Cāru; ca — also; daśamaḥ — the tenth; hareḥ — by Lord Hari; pradyumna-pramukhāḥ — headed by Pradyumna; jātaḥ — begotten; rukmiṇyām — in Rukmiṇī; na — not; avamāḥ — inferior; pituḥ — to their father.

Translation

The first son of Queen Rukmiṇī was Pradyumna, and also born of her were Cārudeṣṇa, Sudeṣṇa and the powerful Cārudeha, along with Sucāru, Cārugupta, Bhadracāru, Cārucandra, Vicāru and Cāru, the tenth. None of these sons of Lord Hari was less than his father.