Skip to main content

ŚB 10.65.33

Devanagari

अद्यापि द‍ृश्यते राजन् यमुनाकृष्टवर्त्मना ।
बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ॥ ३३ ॥

Text

adyāpi dṛśyate rājan
yamunākṛṣṭa-vartmanā
balasyānanta-vīryasya
vīryaṁ sūcayatīva hi

Synonyms

adya — today; api — even; dṛśyate — is seen; rājan — O King (Parīkṣit); yamunā — the Yamunā River; ākṛṣṭa — pulled; vartmanā — whose currents; balasya — of Lord Balarāma; ananta — unlimited; vīryasya — whose potency; vīryam — the prowess; sūcayatī — indicating; iva — as; hi — indeed.

Translation

Even today, O King, one can see how the Yamunā flows through the many channels created when it was dragged by the unlimitedly powerful Lord Balarāma. Thus she demonstrates His prowess.