Skip to main content

ŚB 10.71.22

Devanagari

ततो द‍ृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् ।
पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत् ॥ २२ ॥

Text

tato dṛṣadvatīṁ tīrtvā
mukundo ’tha sarasvatīm
pañcālān atha matsyāṁś ca
śakra-prastham athāgamat

Synonyms

tataḥ — then; dṛṣadvatīm — the river Dṛṣadvatī; tīrtvā — crossing; mukundaḥ — Lord Kṛṣṇa; atha — then; sarasvatīm — the river Sarasvatī; pañcālān — the Pañcāla province; atha — then; matsyān — the Matsya province; ca — also; śakra-prastham — to Indraprastha; atha — and; āgamat — He came.

Translation

After crossing the rivers Dṛṣadvatī and Sarasvatī, He passed through Pañcāla and Matsya and finally came to Indraprastha.