Skip to main content

ŚB 10.73.34

Devanagari

अभिवन्द्याथ राजानं भीमार्जुनजनार्दना: ।
सर्वमाश्रावयां चक्रुरात्मना यदनुष्ठितम् ॥ ३४ ॥

Text

abhivandyātha rājānaṁ
bhīmārjuna-janārdanāḥ
sarvam āśrāvayāṁ cakrur
ātmanā yad anuṣṭhitam

Synonyms

abhivandya — offering their respects; atha — then; rājānam — the King; bhīma-arjuna-janārdanāḥ — Bhīma, Arjuna and Kṛṣṇa; sarvam — everything; āśrāvayām cakruḥ — they told; ātmanā — by themselves; yat — what; anuṣṭhitam — executed.

Translation

Bhīma, Arjuna and Janārdana offered their respects to the King and informed him fully about what they had done.