Skip to main content

ŚB 10.76.23

Devanagari

यत्र यत्रोपलक्ष्येत ससौभ: सहसैनिक: ।
शाल्वस्ततस्ततोऽमुञ्चञ् छरान् सात्वतयूथपा: ॥ २३ ॥

Text

yatra yatropalakṣyeta
sa-saubhaḥ saha-sainikaḥ
śālvas tatas tato ’muñcañ
charān sātvata-yūthapāḥ

Synonyms

yatra yatra — wherever; upalakṣyeta — would appear; sa-saubhaḥ — with Saubha; saha-sainikaḥ — with his soldiers; śālvaḥ — Śālva; tataḥ tataḥ — in each of those locations; amuñcan — they released; śarān — their arrows; sātvata — of the Yadus; yūtha-pāḥ — the chiefs of the army.

Translation

Wherever Śālva would appear with his Saubha ship and his army, there the Yadu commanders would shoot their arrows.