Skip to main content

ŚB 10.78.19-20

Devanagari

पृथूदकं बिन्दुसरस्‍त्रितकूपं सुदर्शनम् ।
विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीम् ॥ १९ ॥
यमुनामनु यान्येव गङ्गामनु च भारत ।
जगाम नैमिषं यत्र ऋषय: सत्रमासते ॥ २० ॥

Text

pṛthūdakaṁ bindu-saras
tritakūpaṁ sudarśanam
viśālaṁ brahma-tīrthaṁ ca
cakraṁ prācīṁ sarasvatīm
yamunām anu yāny eva
gaṅgām anu ca bhārata
jagāma naimiṣaṁ yatra
ṛṣayaḥ satram āsate

Synonyms

pṛthu — broad; udakam — whose water; bindu-saraḥ — the lake Bindu-sarovara; trita-kūpam sudarśanam — the pilgrimage places known as Tritakūpa and Sudarśana; viśālam brahma-tīrtham ca — Viśāla and Brahma-tīrtha; cakram — Cakra-tīrtha; prācīm — flowing east; sarasvatīm — the Sarasvatī River; yamunām — the Yamunā River; anu — along; yāni — which; eva — all; gaṅgām — the Ganges; anu — along; ca — also; bhārata — O descendant of Bharata (Parīkṣit Mahārāja); jagāma — He visited; naimiṣam — the Naimiṣa forest; yatra — where; ṛṣayaḥ — great sages; satram — an elaborate sacrifice; āsate — were performing.

Translation

Lord Balarāma visited the broad Bindu-saras Lake, Tritakūpa, Sudarśana, Viśāla, Brahma-tīrtha, Cakra-tīrtha and the eastward-flowing Sarasvatī. He also went to all the holy places along the Yamunā and the Ganges, O Bhārata, and then He came to the Naimiṣa forest, where great sages were performing an elaborate sacrifice.