Skip to main content

ŚB 10.87.4

Devanagari

अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् ।
नारदस्य च संवादमृषेर्नारायणस्य च ॥ ४ ॥

Text

atra te varṇayiṣyāmi
gāthāṁ nārāyaṇānvitām
nāradasya ca saṁvādam
ṛṣer nārāyaṇasya ca

Synonyms

atra — in this connection; te — to you; varṇayiṣyāmi — I will relate; gāthām — an account; nārāyaṇa-anvitām — concerning the Supreme Lord, Nārāyaṇa; nāradasya — of Nārada; ca — and; saṁvādam — the conversation; ṛṣeḥ nārāyaṇasya — of Śrī Nārāyaṇa Ṛṣi; ca — and.

Translation

In this connection I will relate to you a narration concerning the Supreme Lord Nārāyaṇa. It is about a conversation that once occurred between Śrī Nārāyaṇa Ṛṣi and Nārada Muni.

Purport

Lord Nārāyaṇa is connected in two ways with the following narration: as its speaker and as the subject it describes.